A 1340-15 Pañcasvara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1340/15
Title: Pañcasvara
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1340-15 Inventory No. 52014

Title Pañcasvarā-satīka

Remarks an unknown commentary Nirṇaya

Author Prajāpatidāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 20.5 x 14.5 cm

Folios 32

Lines per Folio 14

Foliation figures on the verso, in the upper left-hand margin under the marginal title paṃ.ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Durgādatta

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ

iṣṭadevaṃ namas kṛtya gopālaṃ kuladaivatam ||

(6) śrīprajāpatidāsena kriyate graṃthasaṃgrahaḥ 1 (fol. 1v5–6)

«Beginning of the commentary:»

oṃ śrīgaṇeśāya namaḥ

heraṃbaṃ praṇipatya vighnaśamanaṃ vāṇīm atho bhāska(2)ram

brahmāviṣṇuśivān svaśaktisahitān sarveśvarīṃ kālikām

dhyātvā (3) tāṃ hṛdi bālabodhanakarīṃ ṭīkāṃ prakurve mude

sarveṣāṃ viduṣāṃ prajātikṛtaye graṃthe (4) vayo niścite 1 (!) (fol. 1v1–4)

«End of the root text:»

pāpagrahadaśāyāṃ tu pāpasyāntardaśā yadi

a(8)riyoge bhaven mṛtyur mitrayogena saṃśayaḥ 87

jyotividaḥ prapaśya(9)ntu grahāṇāṃ suvicārakāḥ

paṃcasvarādito yadvai samgṛhītaṃ suniścitam 88 (fol. 31r7–9)

«End of the root text:»

svoccādipadagāḥ krūrā (!) sadā satphaladāyakāḥ

nīcādipadagāḥ saumyā na (9) śubhāḥ sarvathā nṛṇāṃm iti

varṣapaḥ krūropi satkṣetragaḥ sa dyūtadṛṣṭaḥ śubha iti (10) ṭīkākāraḥ svanāmāgopāyīt graṃthā śubham astu tarām (!) śambhavaḥ syu (!) (11) atidvādaśagatasamvati (!) | bhagavan satya || śuddhāṣāḍhe vicarati | durgādatta (12) atra visargā na lekhitāḥ sarvekṣamyatām (fol. 31v8–12)

Colophon

iti śrīprajāpatidāsakṛtaḥ paṃcasvarākhyograṃthaḥ samāptaḥ ❁ (fol. 31r10)

Microfilm Details

Reel No. A 1340/15

Date of Filming 22-09-1988

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-01-2007

Bibliography